A Scriptural Debate on the Eternal and Non-eternal Relationship between Word and Meaning
शब्दार्थयोः नित्यानित्यसम्बन्धविषये शास्त्रार्थविमर्शः
DOI:
https://doi.org/10.31305/rrjiks.2025.v2.n1.006Keywords:
Word and meaning, eternal, non-eternal, cause-effect relationship, fitness-based relationshipAbstract
All of literature (Vāṅmaya) is essentially composed of words and meanings. Among the various scriptural scholars, there exists a lack of consensus regarding the nature of the relationship between words and their meanings. In the Smṛti (traditional texts), the relationship is considered non-eternal, and the same viewpoint appears in the Śruti (revealed texts). However, grammarians uphold that the relationship between word and meaning is eternal. The great grammarian Sage Pāṇini implicitly accepts the eternal connection between words and meanings. The Vārttika author Kātyāyana, through the Vārttika "Siddhe Śabdārtha-Sambandhe," also accepts this eternal relationship. Likewise, the commentator of the Mahābhāṣya, Sage Patañjali, affirms this view in the Paspasha Ahnikam. Scholar Kaiyaṭa accepts the relationship as being one of aptness or fitness (yogyatālakṣaṇa sambandha), while Acharya Nāgeśa considers it a cause-and-effect (kārya-kāraṇa) relationship. Even the philosopher Bhartṛhari accepts both types of relationships. Among the philosophical traditions, the Sāṅkhya school considers the relationship non-eternal, and the Yoga tradition also instructs the same. However, the Mīmāṃsā school asserts that the relationship is eternal. Therefore, the relationship between word and meaning appears complex and not definitively established. This research paper titled A Scriptural Debate on the Eternal and Non-eternal Relationship between Word and Meaning discusses in detail the various viewpoints presented in different scriptural traditions.
Abstract in Sanskrit Language: अखिलं वाङ्मयं खलु शब्दार्थमयमिति। शब्दार्थमये वाङ्मये शब्दार्थयोः कीदृशः सम्बन्ध इत्यस्मिन् विषये मतानैक्यं विद्यते विविधशास्त्रकारेषु। स्मृतौ ‘अनित्यः’ सम्बन्धः श्रुतौ अपि ‘अनित्यः’ सम्बन्धो दृश्यते। परन्तु वैयाकरणाः खलु शब्दार्थयोः सम्बन्धो नित्यमिति स्वीकुर्वन्ति। महान् वैयाकरणो महर्षिपाणिनिः परोक्षरूपेण शब्दार्थयोः सम्बन्धो नित्यमिति स्वीकरोति। वार्तिककारः कात्यायनस्तु ‘सिद्धे शब्दार्थसम्बन्धे’ इति वार्तिकप्रणयेन नित्यसम्बन्धं स्वीकरोति। महाभाष्यकारो महर्षिपतञ्जलिरपि पस्पशाह्निके नित्यमिति स्वीकरोति। महामतिः कैयटो योग्यतालक्षणसम्बन्धं स्वीचकार। आचार्यनागेशः कार्यकारणसम्बन्धं स्वीकरोति। आचार्यभर्तिहरिणा अपि ईदृशं सम्बन्धद्वयं स्वीकृतम्। दार्शनिकसम्प्रदायेषु सांख्यसम्प्रदायः अनित्यसम्बन्धं योगसम्प्रदायोऽपि अनित्यसम्बन्धः उपदिश्यते। मीमांसकः खलु नित्यसम्बन्धं स्वीकरोति। अतः शब्दार्थयोः सम्बन्धो जटिलः अनिर्दिष्टश्च दृश्यते। यद्वा भवतु विविधे शास्त्रे शब्दार्थयोः सम्बन्धविषये यानि विविधमतानि सन्ति तानि सर्वानि अत्र अस्मिन् शब्दार्थयोः नित्यानित्यसम्बन्धविषये शास्त्रार्थविमर्शः नाम शोधप्रबन्धे सविस्तारेण आलोचितानि।
Keywords: शब्दार्थौ, नित्यः, अनित्यः, कार्यकारणसम्बन्धः, योग्यतालक्षणसम्बन्धः
References
आकरग्रन्थाः
अष्टाध्यायी- सम्पा. तपनशङ्कर भट्टाचार्य, संस्कृत वुक डिपो, कलकाता, 2012
उपनिषद् ग्रन्थावली (द्वितीयभाग)- स्वामी गम्भीरानन्द, उद्वोधन कार्यालय, कलकाता, 2001
कपिलसूत्र- सम्पा. शिवचरणगिरि शर्मा, पुस्काधिप, वेनारस, 1900
काव्यप्रकाश- सम्पा. रामानन्द आचार्य, संस्कृत पुस्तक भाण्डार, कलकाता, वङ्गाव्द 1404
काव्यप्रकाश (प्रथमादिषष्ठोल्लासान्तः)- सम्पा. विमलाकान्त मुखोपाध्याय, संस्कृत पुस्तक भाण्डार, कलकाता, वङ्गाव्द 1417
काव्यादर्श- सम्पा. अनिलचन्द्र वसु, संस्कृत वुक डिपो, कलकाता, 2010
न्यायदर्शन- सम्पा. फणिभूषण तर्कवागीश, संस्कृत वुक डिपो, कलकाता, 2014
न्यायमञ्जरी- सम्पा. सूर्यनारायण शुक्ल, चौखाम्वा संस्कृत सिरिज अफिस, वेनारस, 1936
पातञ्जल योगदर्शन- सम्पा. स्वामी भर्गानन्द, उद्वोधन कार्यालय, कलकाता, 2014
महाभाष्यम् (पस्पशाह्निकम्)- सम्पा. संघमित्रा सेनगुप्त, संस्कृत पुस्तक भाण्डार, कलकाता, 2011
महाभाष्यम् (पस्पशाह्निकम्)- सम्पा. गङ्गाधर कर न्यायाचार्य, संस्कृत वुक डिपो, कलकाता, 2015
योगदर्शन- सम्पा. हरिहरानन्द आरण्य, धर्ममेघ आरण्य, योगेश्वर योग वाहादुर, कलकाता विश्वविद्यालय, कलकाता, 1949
रघुवंशम् (प्रथमाध्यायः)- सम्पा. अशोक कुमार वन्दोपाध्याय, सदेश, कलकाता, वङ्गाव्द 1420
रसगङ्गाधर- सम्पा. सन्ध्या भादुडी, संस्कृत पुस्तक भाण्डार, कलकाता, वङ्गाव्द 1398
वक्रोक्तिजीवितम्- सम्पा. रविशङ्कर वन्दोपाध्याय, संस्कृत पुस्तक भाण्डार, कलकाता, 2014
वाक्यपदीयम्- सम्पा. रामचन्द्रशास्त्री, विद्याविलास, वेनारस, 1905
वाक्यपदीयम् (पदकाण्डम्)- सम्पा. रघुनाथ शर्मा, सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी, 1991
वाक्यपदीयम् (ब्रह्मकाण्डम्)- सम्पा. विष्णुपद भट्टाचार्य, पश्चिमवङ्ग राज्य पुस्तक पर्षद्, कलकाता, 2007
विधिविवेक- सम्पा. रामचन्द्र शास्त्री, वेक्रमसंवत्, काशी, 1907
वैयाकरणसिद्धान्तलघुमञ्जुषा- सम्पा. रामप्रसाद त्रिपाठी, सम्पूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी, 1990
साहित्यदर्पण- सम्पा. गुरुनाथ विद्यानिधि, सदेश, कलकाता, 2012
स्तवकुसुमाञ्जलिः- सम्पा. स्वामी गम्भीरानन्दः, उद्वोधन कार्यालय, कलकाता, वङ्गाव्द 1421
गौणग्रन्थाः
झा, गङ्गानाथ- दि तत्त्वसंग्रह अफ शान्तरक्षित, मतिलाल वेनारसी दास, दिल्ली, 1986
भट्टाचार्य, रवीन्द्रकुमार- शब्दतत्त्व, प्रवर्तक पावलिशार्स, कलकाता, वङ्गाव्द 1366
वन्दोपाध्याय, धीरेन्द्रनाथ- संस्कृत अलंकार शास्त्र तत्त्व ओ समीक्षा, पश्चिमवङ्ग राज्य पुस्तक पर्षत्, कलकाता, 2012